Back To Songs >>

पृष्ठतः गानानि प्रति >>

smara ciraṃ he bhāratīya ! स्मर चिरं हे भारतीय !
INTRODUCTION गानस्य परिचयः

Select Language / व्रियतां भाषा

  • Select Language / व्रियतां भाषा
  • English
  • संस्कृतं
It is said that the prosperity of a nation is strangely yet invisibly linked to how well it respects its forefathers!

Their sacrifice acts as a bulwark to thwart all negativities, as though their indomitable spirits take up an elevated status of angel guardians, veritable sentinels to the nation!

It is as if by their sheer love for their work during their lifetime and also in their death, they are accorded a special privilege by the Divine to serve the nation still, in their after-lives as well!

“smara ciram he bhāratīya” -Let us take a moment to pray, to pay our respects and get inspired by those great souls who gave their today for our tomorrow!

कथं जनैः पूर्विकाः समाद्रियन्ते इत्येतद् आश्रित्य राष्ट्रस्य अभ्युदयः भवतीति चित्रम् ।

तैः राष्ट्राय कृतः त्यागःसकलान् अशुभविचारान् वारयितुं प्राकारः इव तिष्ठति, तेषाम् अदम्यं सत्त्वमेव जनानां दिव्यरक्षकरूपेण वर्तते ।

जीवनकाले तथा मरणावसरे अपि ते स्वकीयं कर्म प्रति यां श्रद्धाम् धृतवन्तः तस्याः अभिनन्दनेन देवाः तान् मरणानन्तरजीवने अपि राष्ट्रम् सेवितुं विशेषेण अनुजानन्ति इति प्रतीयते ।

अस्माकम् अद्यतनकालार्थं स्वकीयं श्वस्तनकालम् दत्तवद्भ्यः तेभ्यः श्रद्धाञ्जलिं कृत्वा निमेषं प्रार्थयामहे । तैः महात्मभिः राष्ट्रसेवने वयं प्रेरिताः भवेम। “स्मर चिरं हे भारतीय ” ।

Introduction to the Song गानस्य परिचयः

Note: Please Allow popup or disable Pop-up Blocker to download the song if there is a Popup Blocker

Please wait till the player is loaded to download the song

Please wait till the player is loaded to download the song

SONGगानम्
LYRICS/TRANSLATION देवनागर्यां गीतपाठः, IAST विधया रोमकलिप्या परिवर्तनम्, आंगलपद्यानुवादः

Word to Word Meaning आंगले प्रतिपदम् अर्थकथनम्

Back to Songs >>

पृष्ठतः गानानि प्रति >>

X