Back To Songs >>

पृष्ठतः गानानि प्रति >>

pāṭhayema saṃskṛtam पाठयेम संस्कृतम्
INTRODUCTION गानस्य परिचयः

Select Language / व्रियतां भाषा

  • Select Language / व्रियतां भाषा
  • English
  • संस्कृतं
The love for speech, prose and poetry has been innate among human beings.

A great majority of scholars of various nations have been unanimous in identifying Saskṛtam as the perfect language in the world!

The language, in addition to its virtues of having a perfect grammar, perfect phonetic structure and abundance of vocabulary, is also a key in opening the veritable treasure-trove of Bhāratam’s ancient wisdom and knowledge!

To live life in all its possibilities, positive and vibrant, ‘pāṭhayema saskṛtam’ – ‘Let us teach Saskṛtam’, far and wide!

वाणी पद्यं गद्यं वा भवतु तस्यां मनुष्याणां प्रीतिः सहजा ।

विविधराष्ट्रेषु विद्यमानाः भूयिष्ठाः भाषाविज्ञाः एकमनसा संस्कृतभाषां सर्वथा पूर्णा भाषा इति अभिज्ञातवन्तः ।

तस्याः अत्युत्तमं व्याकरणं, श्रेष्ठा ध्वनिघटना, असङ्ख्यशब्दनिधिश्च सन्ति । ततोऽपि विशेषतः भारतस्य प्राचीनं ज्ञानविज्ञानकोशम् उद्घाटयितुं सैव कुञ्चिका भवति।

जीवने सद्विचारान् ऊर्जस्वलतां च आनेतुम् – पाठयेम संस्कृतं…….

Introduction to the Song गानस्य परिचयः

Note: Please Allow popup or disable Pop-up Blocker to download the song if there is a Popup Blocker

Please wait till the player is loaded to download the song

Please wait till the player is loaded to download the song

SONGगानम्
LYRICS/TRANSLATION देवनागर्यां गीतपाठः, IAST विधया रोमकलिप्या परिवर्तनम्, आंगलपद्यानुवादः

Word to Word Meaning आंगले प्रतिपदम् अर्थकथनम्

Back to Songs >>

पृष्ठतः गानानि प्रति >>

X