Back To Songs >>

पृष्ठतः गानानि प्रति >>

mama mātā मम माता
INTRODUCTION गानस्य परिचयः

Select Language / व्रियतां भाषा

  • Select Language / व्रियतां भाषा
  • English
  • संस्कृतं
Perhaps, mother’s love is just as unconditional as Divine love!

Compassion is so synonymous with motherly love that poets could not but sing in praise of its heavenly form!

 The acts and deeds of mother and child have been evergreen favorites transcending time and space!

It is morning and beginning of a new day.

For the child in peaceful slumber, nothing will suffice but the loving voice of her mother to wake her up to a day full of promise and love!

Through the day, each and every deed of her mother is that of adoration and tender love! Let us hear it again through her world and her words – kalye budhyati mama jananī!

प्रायः मातुः प्रेम एव दैविकप्रेम इव निरपेक्षम्।

अनुकम्पा मातुः प्रेम्णा तुल्या भवति इति कारणेन कवयः तस्य दैविकरूपस्य स्तवनम् अकृत्वा स्थातुं न शक्तवन्तः ।

शिशोः मातुः च सर्वाः चेष्टाः कालं देशं च अतिक्रम्य वर्तमानाः सर्वप्रियाः भवन्ति ।

इदं प्रभातम् । एकस्य नवदिनस्य आरम्भः ।

शान्तिपूर्णायां निद्रायां शयानां बालिकां सान्त्वनस्नेहपूर्णस्य दिनस्य प्रतीक्षया उत्थापयितुं मातुः मधुरः स्वरः एव पर्याप्तः ।

यावद्दिनं मातुः एकैका चेष्टा सान्त्वनस्य मृदुस्नेहस्य च भवति । बालिकायाः शब्देभ्यः तदधिकृत्य शृणुयाम– कल्ये बुध्यति मम जननी ॥

Introduction to the Song गानस्य परिचयः

Note: Please Allow popup or disable Pop-up Blocker to download the song if there is a Popup Blocker

Please wait till the player is loaded to download the song

Please wait till the player is loaded to download the song

SONGगानम्
LYRICS/TRANSLATION देवनागर्यां गीतपाठः, IAST विधया रोमकलिप्या परिवर्तनम्, आंगलपद्यानुवादः

Word to Word Meaning आंगले प्रतिपदम् अर्थकथनम्

Back to Songs >>

पृष्ठतः गानानि प्रति >>

X